パティパダー巻頭法話

毎月更新される
スマナサーラ長老の法話集

パティパダー表紙このセクションでは、協会機関紙『パティパダー』に毎号掲載されているスマナサーラ長老の巻頭法話をご紹介しています。
このサイトには本誌より遅れて掲載されますが、『パティパダー』誌上には毎月、時節に沿った書き下ろしの法話が連載されています。最新の法話に触れたい方は、ぜひ入会もご検討ください。

新着の法話

315 宗教装束

衣装はこころを清めない

今月の巻頭偈 Anikkasāvo kāsāvaṃ, yo vatthaṃ paridahissati; Apeto damasaccena, na so kāsāvam […]

314 終わりのない戦い

こころは競争プログラムで成り立っている

今月の巻頭偈 Pare ca na vijānanti Mayamettha yamāmase Ye ca tattha vijānanti Tato sammanti […]

313 変わらぬ法則がある

慈しみで幸福になる

今月の巻頭偈 Na hi verena verāni, sammantīdha kudācanaṃ; Averena ca sammanti, esa dhammo sa […]

巻頭法話インデックス


今月の巻頭偈 Upanīyasuttaṃ(SN 1.3) 導引経(相応部1.3) Upanīyati jīvitamappamāyu Jarūpanītassa na s […]

今月の巻頭偈 Accentisuttaṃ(SN 1.4)「時は過ぎ去る」経(相応部 1.4) ‘‘Accenti kālā tarayanti rattiyo, Vayo […]

今月の巻頭偈 Katichindasuttaṃ(SN 1.5)「どれだけを断つべきか」経(相応部 1.5) Kati chinde kati jahe Kati cutt […]

今月の巻頭偈 Jāgarasuttaṃ (SN 1.6)覚醒経(相応部 1.6) Kati jāgarataṃ suttā Kati suttesu jāgarā Kat […]

今月の巻頭偈 Appaṭividitasuttaṃ(SN 1.7) 不洞察経(相応部 1.7) Sāvatthinidānaṃ. Ekamantaṃ ṭhitā kho […]

今月の巻頭偈 Susammuṭṭhasuttaṃ(SN 1.8) 迷乱経(相応部 1.7) Sāvatthinidānaṃ. Ekamantaṃ ṭhitā kho sā […]

今月の巻頭偈 Mānakāmasuttaṃ(SN 1.9)「高慢を愛する人」経(相応部1.9) 9. Sāvatthinidānaṃ. Ekamantaṃ ṭhitā k […]

今月の巻頭偈 Araññasuttaṃ(SN 1-10) 森林経(相応部 1-10) 10. Sāvatthinidānaṃ . Ekamantaṃ ṭhitā kho […]

今月の巻頭偈 Nandanasuttaṃ (SN 1.11) 歓喜経(相応部 1.11) Na te sukhaṃ pajānanti Ye na passanti na […]

今月の巻頭偈 Nandatisuttaṃ(SN 1.12) 「喜び」経(相応部 1.12) Nandati puttehi puttimā Gomiko gohi tat […]

今月の巻頭偈 Natthiputtasamasuttaṃ(SN 1.13)「我が子が最高なり」経(相応部 1.13) Natthi puttasamaṃ pemaṃ Na […]

今月の巻頭偈 SN 1-14. Khattiyasuttaṃ 相応部1-14「王族経」 Khattiyo dvipadaṃ seṭṭho Balivaddo catupp […]

今月の巻頭偈 Saṇamānasuttaṃ(SN 1.15) 鳴動経(相応部 1.15) Ṭhite majjhantike kale Sannisīvesu pakkh […]

今月の巻頭偈 Niddātandīsuttaṃ(SN 1.16)惰眠経(相応部 1.16) “Niddā tandī vijambhitā Aratī bha […]

今月の巻頭偈 Dukkarasuttaṃ(SN 1.17)「至難経」(相応部1.17) “Dukkaraṃ duttitikkhañca, abyattena […]

今月の巻頭偈 Hirīsuttaṃ (SN 1.18) 慚経(相応部 1.18) “Hirīnisedho puriso, koci lokasmiṃ vij […]

今月の巻頭偈 Kuṭikāsuttaṃ (SN 1.19) 庵経(相応部 1.19) “Kacci te kuṭikā natthi, kacci natth […]

今月の巻頭偈 Samiddhisuttaṃ (SN 1.20) サミッディ経(相応部 1.20)より Abhutvā bhikkhasi bhikkhu Na hi bh […]

今月の巻頭偈 Samiddhisuttaṃ (SN 1.20) サミッディ経(相応部 1.20)より Akkheyyasaññino sattā, akkheyyasmi […]

今月の巻頭偈 Sattisuttaṃ(SN 1-21) 剣経(相応部1-21) “Sattiyā viya omaṭṭho, Dayhamānova matt […]